Declension table of ?śrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāyamāṇā śrāyamāṇe śrāyamāṇāḥ
Vocativeśrāyamāṇe śrāyamāṇe śrāyamāṇāḥ
Accusativeśrāyamāṇām śrāyamāṇe śrāyamāṇāḥ
Instrumentalśrāyamāṇayā śrāyamāṇābhyām śrāyamāṇābhiḥ
Dativeśrāyamāṇāyai śrāyamāṇābhyām śrāyamāṇābhyaḥ
Ablativeśrāyamāṇāyāḥ śrāyamāṇābhyām śrāyamāṇābhyaḥ
Genitiveśrāyamāṇāyāḥ śrāyamāṇayoḥ śrāyamāṇānām
Locativeśrāyamāṇāyām śrāyamāṇayoḥ śrāyamāṇāsu

Adverb -śrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria