Conjugation tables of śiṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśeṣayāmi śeṣayāvaḥ śeṣayāmaḥ
Secondśeṣayasi śeṣayathaḥ śeṣayatha
Thirdśeṣayati śeṣayataḥ śeṣayanti


PassiveSingularDualPlural
Firstśeṣye śeṣyāvahe śeṣyāmahe
Secondśeṣyase śeṣyethe śeṣyadhve
Thirdśeṣyate śeṣyete śeṣyante


Imperfect

ActiveSingularDualPlural
Firstaśeṣayam aśeṣayāva aśeṣayāma
Secondaśeṣayaḥ aśeṣayatam aśeṣayata
Thirdaśeṣayat aśeṣayatām aśeṣayan


PassiveSingularDualPlural
Firstaśeṣye aśeṣyāvahi aśeṣyāmahi
Secondaśeṣyathāḥ aśeṣyethām aśeṣyadhvam
Thirdaśeṣyata aśeṣyetām aśeṣyanta


Optative

ActiveSingularDualPlural
Firstśeṣayeyam śeṣayeva śeṣayema
Secondśeṣayeḥ śeṣayetam śeṣayeta
Thirdśeṣayet śeṣayetām śeṣayeyuḥ


PassiveSingularDualPlural
Firstśeṣyeya śeṣyevahi śeṣyemahi
Secondśeṣyethāḥ śeṣyeyāthām śeṣyedhvam
Thirdśeṣyeta śeṣyeyātām śeṣyeran


Imperative

ActiveSingularDualPlural
Firstśeṣayāṇi śeṣayāva śeṣayāma
Secondśeṣaya śeṣayatam śeṣayata
Thirdśeṣayatu śeṣayatām śeṣayantu


PassiveSingularDualPlural
Firstśeṣyai śeṣyāvahai śeṣyāmahai
Secondśeṣyasva śeṣyethām śeṣyadhvam
Thirdśeṣyatām śeṣyetām śeṣyantām


Future

ActiveSingularDualPlural
Firstśeṣayiṣyāmi śeṣayiṣyāvaḥ śeṣayiṣyāmaḥ
Secondśeṣayiṣyasi śeṣayiṣyathaḥ śeṣayiṣyatha
Thirdśeṣayiṣyati śeṣayiṣyataḥ śeṣayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśeṣayitāsmi śeṣayitāsvaḥ śeṣayitāsmaḥ
Secondśeṣayitāsi śeṣayitāsthaḥ śeṣayitāstha
Thirdśeṣayitā śeṣayitārau śeṣayitāraḥ

Participles

Past Passive Participle
śeṣita m. n. śeṣitā f.

Past Active Participle
śeṣitavat m. n. śeṣitavatī f.

Present Active Participle
śeṣayat m. n. śeṣayantī f.

Present Passive Participle
śeṣyamāṇa m. n. śeṣyamāṇā f.

Future Active Participle
śeṣayiṣyat m. n. śeṣayiṣyantī f.

Future Passive Participle
śeṣayitavya m. n. śeṣayitavyā f.

Future Passive Participle
śeṣya m. n. śeṣyā f.

Future Passive Participle
śeṣaṇīya m. n. śeṣaṇīyā f.

Indeclinable forms

Infinitive
śeṣayitum

Absolutive
śeṣayitvā

Absolutive
-śeṣayya

Periphrastic Perfect
śeṣayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśeṣayāmi śeṣayāvaḥ śeṣayāmaḥ
Secondśeṣayasi śeṣayathaḥ śeṣayatha
Thirdśeṣayati śeṣayataḥ śeṣayanti


MiddleSingularDualPlural
Firstśeṣaye śeṣayāvahe śeṣayāmahe
Secondśeṣayase śeṣayethe śeṣayadhve
Thirdśeṣayate śeṣayete śeṣayante


PassiveSingularDualPlural
Firstśeṣye śeṣyāvahe śeṣyāmahe
Secondśeṣyase śeṣyethe śeṣyadhve
Thirdśeṣyate śeṣyete śeṣyante


Imperfect

ActiveSingularDualPlural
Firstaśeṣayam aśeṣayāva aśeṣayāma
Secondaśeṣayaḥ aśeṣayatam aśeṣayata
Thirdaśeṣayat aśeṣayatām aśeṣayan


MiddleSingularDualPlural
Firstaśeṣaye aśeṣayāvahi aśeṣayāmahi
Secondaśeṣayathāḥ aśeṣayethām aśeṣayadhvam
Thirdaśeṣayata aśeṣayetām aśeṣayanta


PassiveSingularDualPlural
Firstaśeṣye aśeṣyāvahi aśeṣyāmahi
Secondaśeṣyathāḥ aśeṣyethām aśeṣyadhvam
Thirdaśeṣyata aśeṣyetām aśeṣyanta


Optative

ActiveSingularDualPlural
Firstśeṣayeyam śeṣayeva śeṣayema
Secondśeṣayeḥ śeṣayetam śeṣayeta
Thirdśeṣayet śeṣayetām śeṣayeyuḥ


MiddleSingularDualPlural
Firstśeṣayeya śeṣayevahi śeṣayemahi
Secondśeṣayethāḥ śeṣayeyāthām śeṣayedhvam
Thirdśeṣayeta śeṣayeyātām śeṣayeran


PassiveSingularDualPlural
Firstśeṣyeya śeṣyevahi śeṣyemahi
Secondśeṣyethāḥ śeṣyeyāthām śeṣyedhvam
Thirdśeṣyeta śeṣyeyātām śeṣyeran


Imperative

ActiveSingularDualPlural
Firstśeṣayāṇi śeṣayāva śeṣayāma
Secondśeṣaya śeṣayatam śeṣayata
Thirdśeṣayatu śeṣayatām śeṣayantu


MiddleSingularDualPlural
Firstśeṣayai śeṣayāvahai śeṣayāmahai
Secondśeṣayasva śeṣayethām śeṣayadhvam
Thirdśeṣayatām śeṣayetām śeṣayantām


PassiveSingularDualPlural
Firstśeṣyai śeṣyāvahai śeṣyāmahai
Secondśeṣyasva śeṣyethām śeṣyadhvam
Thirdśeṣyatām śeṣyetām śeṣyantām


Future

ActiveSingularDualPlural
Firstśeṣayiṣyāmi śeṣayiṣyāvaḥ śeṣayiṣyāmaḥ
Secondśeṣayiṣyasi śeṣayiṣyathaḥ śeṣayiṣyatha
Thirdśeṣayiṣyati śeṣayiṣyataḥ śeṣayiṣyanti


MiddleSingularDualPlural
Firstśeṣayiṣye śeṣayiṣyāvahe śeṣayiṣyāmahe
Secondśeṣayiṣyase śeṣayiṣyethe śeṣayiṣyadhve
Thirdśeṣayiṣyate śeṣayiṣyete śeṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśeṣayitāsmi śeṣayitāsvaḥ śeṣayitāsmaḥ
Secondśeṣayitāsi śeṣayitāsthaḥ śeṣayitāstha
Thirdśeṣayitā śeṣayitārau śeṣayitāraḥ

Participles

Past Passive Participle
śeṣita m. n. śeṣitā f.

Past Active Participle
śeṣitavat m. n. śeṣitavatī f.

Present Active Participle
śeṣayat m. n. śeṣayantī f.

Present Middle Participle
śeṣayamāṇa m. n. śeṣayamāṇā f.

Present Passive Participle
śeṣyamāṇa m. n. śeṣyamāṇā f.

Future Active Participle
śeṣayiṣyat m. n. śeṣayiṣyantī f.

Future Middle Participle
śeṣayiṣyamāṇa m. n. śeṣayiṣyamāṇā f.

Future Passive Participle
śeṣya m. n. śeṣyā f.

Future Passive Participle
śeṣaṇīya m. n. śeṣaṇīyā f.

Future Passive Participle
śeṣayitavya m. n. śeṣayitavyā f.

Indeclinable forms

Infinitive
śeṣayitum

Absolutive
śeṣayitvā

Absolutive
-śeṣya

Periphrastic Perfect
śeṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria