Declension table of ?śeṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśeṣayiṣyan śeṣayiṣyantau śeṣayiṣyantaḥ
Vocativeśeṣayiṣyan śeṣayiṣyantau śeṣayiṣyantaḥ
Accusativeśeṣayiṣyantam śeṣayiṣyantau śeṣayiṣyataḥ
Instrumentalśeṣayiṣyatā śeṣayiṣyadbhyām śeṣayiṣyadbhiḥ
Dativeśeṣayiṣyate śeṣayiṣyadbhyām śeṣayiṣyadbhyaḥ
Ablativeśeṣayiṣyataḥ śeṣayiṣyadbhyām śeṣayiṣyadbhyaḥ
Genitiveśeṣayiṣyataḥ śeṣayiṣyatoḥ śeṣayiṣyatām
Locativeśeṣayiṣyati śeṣayiṣyatoḥ śeṣayiṣyatsu

Compound śeṣayiṣyat -

Adverb -śeṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria