Declension table of śeṣita

Deva

NeuterSingularDualPlural
Nominativeśeṣitam śeṣite śeṣitāni
Vocativeśeṣita śeṣite śeṣitāni
Accusativeśeṣitam śeṣite śeṣitāni
Instrumentalśeṣitena śeṣitābhyām śeṣitaiḥ
Dativeśeṣitāya śeṣitābhyām śeṣitebhyaḥ
Ablativeśeṣitāt śeṣitābhyām śeṣitebhyaḥ
Genitiveśeṣitasya śeṣitayoḥ śeṣitānām
Locativeśeṣite śeṣitayoḥ śeṣiteṣu

Compound śeṣita -

Adverb -śeṣitam -śeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria