Declension table of ?śeṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeṣayamāṇā śeṣayamāṇe śeṣayamāṇāḥ
Vocativeśeṣayamāṇe śeṣayamāṇe śeṣayamāṇāḥ
Accusativeśeṣayamāṇām śeṣayamāṇe śeṣayamāṇāḥ
Instrumentalśeṣayamāṇayā śeṣayamāṇābhyām śeṣayamāṇābhiḥ
Dativeśeṣayamāṇāyai śeṣayamāṇābhyām śeṣayamāṇābhyaḥ
Ablativeśeṣayamāṇāyāḥ śeṣayamāṇābhyām śeṣayamāṇābhyaḥ
Genitiveśeṣayamāṇāyāḥ śeṣayamāṇayoḥ śeṣayamāṇānām
Locativeśeṣayamāṇāyām śeṣayamāṇayoḥ śeṣayamāṇāsu

Adverb -śeṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria