Declension table of ?śeṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeṣayiṣyamāṇā śeṣayiṣyamāṇe śeṣayiṣyamāṇāḥ
Vocativeśeṣayiṣyamāṇe śeṣayiṣyamāṇe śeṣayiṣyamāṇāḥ
Accusativeśeṣayiṣyamāṇām śeṣayiṣyamāṇe śeṣayiṣyamāṇāḥ
Instrumentalśeṣayiṣyamāṇayā śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇābhiḥ
Dativeśeṣayiṣyamāṇāyai śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇābhyaḥ
Ablativeśeṣayiṣyamāṇāyāḥ śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇābhyaḥ
Genitiveśeṣayiṣyamāṇāyāḥ śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇānām
Locativeśeṣayiṣyamāṇāyām śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇāsu

Adverb -śeṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria