Declension table of ?śeṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśeṣaṇīyā śeṣaṇīye śeṣaṇīyāḥ
Vocativeśeṣaṇīye śeṣaṇīye śeṣaṇīyāḥ
Accusativeśeṣaṇīyām śeṣaṇīye śeṣaṇīyāḥ
Instrumentalśeṣaṇīyayā śeṣaṇīyābhyām śeṣaṇīyābhiḥ
Dativeśeṣaṇīyāyai śeṣaṇīyābhyām śeṣaṇīyābhyaḥ
Ablativeśeṣaṇīyāyāḥ śeṣaṇīyābhyām śeṣaṇīyābhyaḥ
Genitiveśeṣaṇīyāyāḥ śeṣaṇīyayoḥ śeṣaṇīyānām
Locativeśeṣaṇīyāyām śeṣaṇīyayoḥ śeṣaṇīyāsu

Adverb -śeṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria