Declension table of ?śeṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśeṣaṇīyam śeṣaṇīye śeṣaṇīyāni
Vocativeśeṣaṇīya śeṣaṇīye śeṣaṇīyāni
Accusativeśeṣaṇīyam śeṣaṇīye śeṣaṇīyāni
Instrumentalśeṣaṇīyena śeṣaṇīyābhyām śeṣaṇīyaiḥ
Dativeśeṣaṇīyāya śeṣaṇīyābhyām śeṣaṇīyebhyaḥ
Ablativeśeṣaṇīyāt śeṣaṇīyābhyām śeṣaṇīyebhyaḥ
Genitiveśeṣaṇīyasya śeṣaṇīyayoḥ śeṣaṇīyānām
Locativeśeṣaṇīye śeṣaṇīyayoḥ śeṣaṇīyeṣu

Compound śeṣaṇīya -

Adverb -śeṣaṇīyam -śeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria