Declension table of ?śeṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣayamāṇaḥ śeṣayamāṇau śeṣayamāṇāḥ
Vocativeśeṣayamāṇa śeṣayamāṇau śeṣayamāṇāḥ
Accusativeśeṣayamāṇam śeṣayamāṇau śeṣayamāṇān
Instrumentalśeṣayamāṇena śeṣayamāṇābhyām śeṣayamāṇaiḥ śeṣayamāṇebhiḥ
Dativeśeṣayamāṇāya śeṣayamāṇābhyām śeṣayamāṇebhyaḥ
Ablativeśeṣayamāṇāt śeṣayamāṇābhyām śeṣayamāṇebhyaḥ
Genitiveśeṣayamāṇasya śeṣayamāṇayoḥ śeṣayamāṇānām
Locativeśeṣayamāṇe śeṣayamāṇayoḥ śeṣayamāṇeṣu

Compound śeṣayamāṇa -

Adverb -śeṣayamāṇam -śeṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria