Declension table of ?śeṣayitavya

Deva

NeuterSingularDualPlural
Nominativeśeṣayitavyam śeṣayitavye śeṣayitavyāni
Vocativeśeṣayitavya śeṣayitavye śeṣayitavyāni
Accusativeśeṣayitavyam śeṣayitavye śeṣayitavyāni
Instrumentalśeṣayitavyena śeṣayitavyābhyām śeṣayitavyaiḥ
Dativeśeṣayitavyāya śeṣayitavyābhyām śeṣayitavyebhyaḥ
Ablativeśeṣayitavyāt śeṣayitavyābhyām śeṣayitavyebhyaḥ
Genitiveśeṣayitavyasya śeṣayitavyayoḥ śeṣayitavyānām
Locativeśeṣayitavye śeṣayitavyayoḥ śeṣayitavyeṣu

Compound śeṣayitavya -

Adverb -śeṣayitavyam -śeṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria