Declension table of ?śeṣitavat

Deva

MasculineSingularDualPlural
Nominativeśeṣitavān śeṣitavantau śeṣitavantaḥ
Vocativeśeṣitavan śeṣitavantau śeṣitavantaḥ
Accusativeśeṣitavantam śeṣitavantau śeṣitavataḥ
Instrumentalśeṣitavatā śeṣitavadbhyām śeṣitavadbhiḥ
Dativeśeṣitavate śeṣitavadbhyām śeṣitavadbhyaḥ
Ablativeśeṣitavataḥ śeṣitavadbhyām śeṣitavadbhyaḥ
Genitiveśeṣitavataḥ śeṣitavatoḥ śeṣitavatām
Locativeśeṣitavati śeṣitavatoḥ śeṣitavatsu

Compound śeṣitavat -

Adverb -śeṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria