Conjugation tables of ?viś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstveśāmi veśāvaḥ veśāmaḥ
Secondveśasi veśathaḥ veśatha
Thirdveśati veśataḥ veśanti


MiddleSingularDualPlural
Firstveśe veśāvahe veśāmahe
Secondveśase veśethe veśadhve
Thirdveśate veśete veśante


PassiveSingularDualPlural
Firstviśye viśyāvahe viśyāmahe
Secondviśyase viśyethe viśyadhve
Thirdviśyate viśyete viśyante


Imperfect

ActiveSingularDualPlural
Firstaveśam aveśāva aveśāma
Secondaveśaḥ aveśatam aveśata
Thirdaveśat aveśatām aveśan


MiddleSingularDualPlural
Firstaveśe aveśāvahi aveśāmahi
Secondaveśathāḥ aveśethām aveśadhvam
Thirdaveśata aveśetām aveśanta


PassiveSingularDualPlural
Firstaviśye aviśyāvahi aviśyāmahi
Secondaviśyathāḥ aviśyethām aviśyadhvam
Thirdaviśyata aviśyetām aviśyanta


Optative

ActiveSingularDualPlural
Firstveśeyam veśeva veśema
Secondveśeḥ veśetam veśeta
Thirdveśet veśetām veśeyuḥ


MiddleSingularDualPlural
Firstveśeya veśevahi veśemahi
Secondveśethāḥ veśeyāthām veśedhvam
Thirdveśeta veśeyātām veśeran


PassiveSingularDualPlural
Firstviśyeya viśyevahi viśyemahi
Secondviśyethāḥ viśyeyāthām viśyedhvam
Thirdviśyeta viśyeyātām viśyeran


Imperative

ActiveSingularDualPlural
Firstveśāni veśāva veśāma
Secondveśa veśatam veśata
Thirdveśatu veśatām veśantu


MiddleSingularDualPlural
Firstveśai veśāvahai veśāmahai
Secondveśasva veśethām veśadhvam
Thirdveśatām veśetām veśantām


PassiveSingularDualPlural
Firstviśyai viśyāvahai viśyāmahai
Secondviśyasva viśyethām viśyadhvam
Thirdviśyatām viśyetām viśyantām


Future

ActiveSingularDualPlural
Firstveśiṣyāmi veśiṣyāvaḥ veśiṣyāmaḥ
Secondveśiṣyasi veśiṣyathaḥ veśiṣyatha
Thirdveśiṣyati veśiṣyataḥ veśiṣyanti


MiddleSingularDualPlural
Firstveśiṣye veśiṣyāvahe veśiṣyāmahe
Secondveśiṣyase veśiṣyethe veśiṣyadhve
Thirdveśiṣyate veśiṣyete veśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveśitāsmi veśitāsvaḥ veśitāsmaḥ
Secondveśitāsi veśitāsthaḥ veśitāstha
Thirdveśitā veśitārau veśitāraḥ


Perfect

ActiveSingularDualPlural
Firstviveśa viviśiva viviśima
Secondviveśitha viviśathuḥ viviśa
Thirdviveśa viviśatuḥ viviśuḥ


MiddleSingularDualPlural
Firstviviśe viviśivahe viviśimahe
Secondviviśiṣe viviśāthe viviśidhve
Thirdviviśe viviśāte viviśire


Benedictive

ActiveSingularDualPlural
Firstviśyāsam viśyāsva viśyāsma
Secondviśyāḥ viśyāstam viśyāsta
Thirdviśyāt viśyāstām viśyāsuḥ

Participles

Past Passive Participle
viṣṭa m. n. viṣṭā f.

Past Active Participle
viṣṭavat m. n. viṣṭavatī f.

Present Active Participle
veśat m. n. veśantī f.

Present Middle Participle
veśamāna m. n. veśamānā f.

Present Passive Participle
viśyamāna m. n. viśyamānā f.

Future Active Participle
veśiṣyat m. n. veśiṣyantī f.

Future Middle Participle
veśiṣyamāṇa m. n. veśiṣyamāṇā f.

Future Passive Participle
veśitavya m. n. veśitavyā f.

Future Passive Participle
veśya m. n. veśyā f.

Future Passive Participle
veśanīya m. n. veśanīyā f.

Perfect Active Participle
viviśvas m. n. viviśuṣī f.

Perfect Active Participle
viviśivas m. n. viviśuṣī f.

Perfect Middle Participle
viviśāna m. n. viviśānā f.

Indeclinable forms

Infinitive
veśitum

Absolutive
viṣṭvā

Absolutive
-viśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria