Declension table of ?viṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeviṣṭavatī viṣṭavatyau viṣṭavatyaḥ
Vocativeviṣṭavati viṣṭavatyau viṣṭavatyaḥ
Accusativeviṣṭavatīm viṣṭavatyau viṣṭavatīḥ
Instrumentalviṣṭavatyā viṣṭavatībhyām viṣṭavatībhiḥ
Dativeviṣṭavatyai viṣṭavatībhyām viṣṭavatībhyaḥ
Ablativeviṣṭavatyāḥ viṣṭavatībhyām viṣṭavatībhyaḥ
Genitiveviṣṭavatyāḥ viṣṭavatyoḥ viṣṭavatīnām
Locativeviṣṭavatyām viṣṭavatyoḥ viṣṭavatīṣu

Compound viṣṭavati - viṣṭavatī -

Adverb -viṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria