Declension table of ?veśiṣyat

Deva

NeuterSingularDualPlural
Nominativeveśiṣyat veśiṣyantī veśiṣyatī veśiṣyanti
Vocativeveśiṣyat veśiṣyantī veśiṣyatī veśiṣyanti
Accusativeveśiṣyat veśiṣyantī veśiṣyatī veśiṣyanti
Instrumentalveśiṣyatā veśiṣyadbhyām veśiṣyadbhiḥ
Dativeveśiṣyate veśiṣyadbhyām veśiṣyadbhyaḥ
Ablativeveśiṣyataḥ veśiṣyadbhyām veśiṣyadbhyaḥ
Genitiveveśiṣyataḥ veśiṣyatoḥ veśiṣyatām
Locativeveśiṣyati veśiṣyatoḥ veśiṣyatsu

Adverb -veśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria