Declension table of ?veśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveśiṣyamāṇaḥ veśiṣyamāṇau veśiṣyamāṇāḥ
Vocativeveśiṣyamāṇa veśiṣyamāṇau veśiṣyamāṇāḥ
Accusativeveśiṣyamāṇam veśiṣyamāṇau veśiṣyamāṇān
Instrumentalveśiṣyamāṇena veśiṣyamāṇābhyām veśiṣyamāṇaiḥ veśiṣyamāṇebhiḥ
Dativeveśiṣyamāṇāya veśiṣyamāṇābhyām veśiṣyamāṇebhyaḥ
Ablativeveśiṣyamāṇāt veśiṣyamāṇābhyām veśiṣyamāṇebhyaḥ
Genitiveveśiṣyamāṇasya veśiṣyamāṇayoḥ veśiṣyamāṇānām
Locativeveśiṣyamāṇe veśiṣyamāṇayoḥ veśiṣyamāṇeṣu

Compound veśiṣyamāṇa -

Adverb -veśiṣyamāṇam -veśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria