Declension table of ?veśiṣyantī

Deva

FeminineSingularDualPlural
Nominativeveśiṣyantī veśiṣyantyau veśiṣyantyaḥ
Vocativeveśiṣyanti veśiṣyantyau veśiṣyantyaḥ
Accusativeveśiṣyantīm veśiṣyantyau veśiṣyantīḥ
Instrumentalveśiṣyantyā veśiṣyantībhyām veśiṣyantībhiḥ
Dativeveśiṣyantyai veśiṣyantībhyām veśiṣyantībhyaḥ
Ablativeveśiṣyantyāḥ veśiṣyantībhyām veśiṣyantībhyaḥ
Genitiveveśiṣyantyāḥ veśiṣyantyoḥ veśiṣyantīnām
Locativeveśiṣyantyām veśiṣyantyoḥ veśiṣyantīṣu

Compound veśiṣyanti - veśiṣyantī -

Adverb -veśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria