Declension table of ?veśitavya

Deva

NeuterSingularDualPlural
Nominativeveśitavyam veśitavye veśitavyāni
Vocativeveśitavya veśitavye veśitavyāni
Accusativeveśitavyam veśitavye veśitavyāni
Instrumentalveśitavyena veśitavyābhyām veśitavyaiḥ
Dativeveśitavyāya veśitavyābhyām veśitavyebhyaḥ
Ablativeveśitavyāt veśitavyābhyām veśitavyebhyaḥ
Genitiveveśitavyasya veśitavyayoḥ veśitavyānām
Locativeveśitavye veśitavyayoḥ veśitavyeṣu

Compound veśitavya -

Adverb -veśitavyam -veśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria