Declension table of ?veśatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veśat | veśantī veśatī | veśanti |
Vocative | veśat | veśantī veśatī | veśanti |
Accusative | veśat | veśantī veśatī | veśanti |
Instrumental | veśatā | veśadbhyām | veśadbhiḥ |
Dative | veśate | veśadbhyām | veśadbhyaḥ |
Ablative | veśataḥ | veśadbhyām | veśadbhyaḥ |
Genitive | veśataḥ | veśatoḥ | veśatām |
Locative | veśati | veśatoḥ | veśatsu |