Declension table of ?veśat

Deva

NeuterSingularDualPlural
Nominativeveśat veśantī veśatī veśanti
Vocativeveśat veśantī veśatī veśanti
Accusativeveśat veśantī veśatī veśanti
Instrumentalveśatā veśadbhyām veśadbhiḥ
Dativeveśate veśadbhyām veśadbhyaḥ
Ablativeveśataḥ veśadbhyām veśadbhyaḥ
Genitiveveśataḥ veśatoḥ veśatām
Locativeveśati veśatoḥ veśatsu

Adverb -veśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria