Declension table of ?veśantī

Deva

FeminineSingularDualPlural
Nominativeveśantī veśantyau veśantyaḥ
Vocativeveśanti veśantyau veśantyaḥ
Accusativeveśantīm veśantyau veśantīḥ
Instrumentalveśantyā veśantībhyām veśantībhiḥ
Dativeveśantyai veśantībhyām veśantībhyaḥ
Ablativeveśantyāḥ veśantībhyām veśantībhyaḥ
Genitiveveśantyāḥ veśantyoḥ veśantīnām
Locativeveśantyām veśantyoḥ veśantīṣu

Compound veśanti - veśantī -

Adverb -veśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria