Declension table of ?veśitavya

Deva

MasculineSingularDualPlural
Nominativeveśitavyaḥ veśitavyau veśitavyāḥ
Vocativeveśitavya veśitavyau veśitavyāḥ
Accusativeveśitavyam veśitavyau veśitavyān
Instrumentalveśitavyena veśitavyābhyām veśitavyaiḥ veśitavyebhiḥ
Dativeveśitavyāya veśitavyābhyām veśitavyebhyaḥ
Ablativeveśitavyāt veśitavyābhyām veśitavyebhyaḥ
Genitiveveśitavyasya veśitavyayoḥ veśitavyānām
Locativeveśitavye veśitavyayoḥ veśitavyeṣu

Compound veśitavya -

Adverb -veśitavyam -veśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria