Declension table of ?veśat

Deva

MasculineSingularDualPlural
Nominativeveśan veśantau veśantaḥ
Vocativeveśan veśantau veśantaḥ
Accusativeveśantam veśantau veśataḥ
Instrumentalveśatā veśadbhyām veśadbhiḥ
Dativeveśate veśadbhyām veśadbhyaḥ
Ablativeveśataḥ veśadbhyām veśadbhyaḥ
Genitiveveśataḥ veśatoḥ veśatām
Locativeveśati veśatoḥ veśatsu

Compound veśat -

Adverb -veśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria