Conjugation tables of ?vil

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvilāmi vilāvaḥ vilāmaḥ
Secondvilasi vilathaḥ vilatha
Thirdvilati vilataḥ vilanti


MiddleSingularDualPlural
Firstvile vilāvahe vilāmahe
Secondvilase vilethe viladhve
Thirdvilate vilete vilante


PassiveSingularDualPlural
Firstvilye vilyāvahe vilyāmahe
Secondvilyase vilyethe vilyadhve
Thirdvilyate vilyete vilyante


Imperfect

ActiveSingularDualPlural
Firstavilam avilāva avilāma
Secondavilaḥ avilatam avilata
Thirdavilat avilatām avilan


MiddleSingularDualPlural
Firstavile avilāvahi avilāmahi
Secondavilathāḥ avilethām aviladhvam
Thirdavilata aviletām avilanta


PassiveSingularDualPlural
Firstavilye avilyāvahi avilyāmahi
Secondavilyathāḥ avilyethām avilyadhvam
Thirdavilyata avilyetām avilyanta


Optative

ActiveSingularDualPlural
Firstvileyam vileva vilema
Secondvileḥ viletam vileta
Thirdvilet viletām vileyuḥ


MiddleSingularDualPlural
Firstvileya vilevahi vilemahi
Secondvilethāḥ vileyāthām viledhvam
Thirdvileta vileyātām vileran


PassiveSingularDualPlural
Firstvilyeya vilyevahi vilyemahi
Secondvilyethāḥ vilyeyāthām vilyedhvam
Thirdvilyeta vilyeyātām vilyeran


Imperative

ActiveSingularDualPlural
Firstvilāni vilāva vilāma
Secondvila vilatam vilata
Thirdvilatu vilatām vilantu


MiddleSingularDualPlural
Firstvilai vilāvahai vilāmahai
Secondvilasva vilethām viladhvam
Thirdvilatām viletām vilantām


PassiveSingularDualPlural
Firstvilyai vilyāvahai vilyāmahai
Secondvilyasva vilyethām vilyadhvam
Thirdvilyatām vilyetām vilyantām


Future

ActiveSingularDualPlural
Firstveliṣyāmi veliṣyāvaḥ veliṣyāmaḥ
Secondveliṣyasi veliṣyathaḥ veliṣyatha
Thirdveliṣyati veliṣyataḥ veliṣyanti


MiddleSingularDualPlural
Firstveliṣye veliṣyāvahe veliṣyāmahe
Secondveliṣyase veliṣyethe veliṣyadhve
Thirdveliṣyate veliṣyete veliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvelitāsmi velitāsvaḥ velitāsmaḥ
Secondvelitāsi velitāsthaḥ velitāstha
Thirdvelitā velitārau velitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivela viviliva vivilima
Secondvivelitha vivilathuḥ vivila
Thirdvivela vivilatuḥ viviluḥ


MiddleSingularDualPlural
Firstvivile vivilivahe vivilimahe
Secondviviliṣe vivilāthe vivilidhve
Thirdvivile vivilāte vivilire


Benedictive

ActiveSingularDualPlural
Firstvilyāsam vilyāsva vilyāsma
Secondvilyāḥ vilyāstam vilyāsta
Thirdvilyāt vilyāstām vilyāsuḥ

Participles

Past Passive Participle
vilta m. n. viltā f.

Past Active Participle
viltavat m. n. viltavatī f.

Present Active Participle
vilat m. n. vilantī f.

Present Middle Participle
vilamāna m. n. vilamānā f.

Present Passive Participle
vilyamāna m. n. vilyamānā f.

Future Active Participle
veliṣyat m. n. veliṣyantī f.

Future Middle Participle
veliṣyamāṇa m. n. veliṣyamāṇā f.

Future Passive Participle
velitavya m. n. velitavyā f.

Future Passive Participle
velya m. n. velyā f.

Future Passive Participle
velanīya m. n. velanīyā f.

Perfect Active Participle
vivilvas m. n. viviluṣī f.

Perfect Middle Participle
vivilāna m. n. vivilānā f.

Indeclinable forms

Infinitive
velitum

Absolutive
viltvā

Absolutive
-vilya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria