Conjugation tables of ?vil
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vilāmi
vilāvaḥ
vilāmaḥ
Second
vilasi
vilathaḥ
vilatha
Third
vilati
vilataḥ
vilanti
Middle
Singular
Dual
Plural
First
vile
vilāvahe
vilāmahe
Second
vilase
vilethe
viladhve
Third
vilate
vilete
vilante
Passive
Singular
Dual
Plural
First
vilye
vilyāvahe
vilyāmahe
Second
vilyase
vilyethe
vilyadhve
Third
vilyate
vilyete
vilyante
Imperfect
Active
Singular
Dual
Plural
First
avilam
avilāva
avilāma
Second
avilaḥ
avilatam
avilata
Third
avilat
avilatām
avilan
Middle
Singular
Dual
Plural
First
avile
avilāvahi
avilāmahi
Second
avilathāḥ
avilethām
aviladhvam
Third
avilata
aviletām
avilanta
Passive
Singular
Dual
Plural
First
avilye
avilyāvahi
avilyāmahi
Second
avilyathāḥ
avilyethām
avilyadhvam
Third
avilyata
avilyetām
avilyanta
Optative
Active
Singular
Dual
Plural
First
vileyam
vileva
vilema
Second
vileḥ
viletam
vileta
Third
vilet
viletām
vileyuḥ
Middle
Singular
Dual
Plural
First
vileya
vilevahi
vilemahi
Second
vilethāḥ
vileyāthām
viledhvam
Third
vileta
vileyātām
vileran
Passive
Singular
Dual
Plural
First
vilyeya
vilyevahi
vilyemahi
Second
vilyethāḥ
vilyeyāthām
vilyedhvam
Third
vilyeta
vilyeyātām
vilyeran
Imperative
Active
Singular
Dual
Plural
First
vilāni
vilāva
vilāma
Second
vila
vilatam
vilata
Third
vilatu
vilatām
vilantu
Middle
Singular
Dual
Plural
First
vilai
vilāvahai
vilāmahai
Second
vilasva
vilethām
viladhvam
Third
vilatām
viletām
vilantām
Passive
Singular
Dual
Plural
First
vilyai
vilyāvahai
vilyāmahai
Second
vilyasva
vilyethām
vilyadhvam
Third
vilyatām
vilyetām
vilyantām
Future
Active
Singular
Dual
Plural
First
veliṣyāmi
veliṣyāvaḥ
veliṣyāmaḥ
Second
veliṣyasi
veliṣyathaḥ
veliṣyatha
Third
veliṣyati
veliṣyataḥ
veliṣyanti
Middle
Singular
Dual
Plural
First
veliṣye
veliṣyāvahe
veliṣyāmahe
Second
veliṣyase
veliṣyethe
veliṣyadhve
Third
veliṣyate
veliṣyete
veliṣyante
Future2
Active
Singular
Dual
Plural
First
velitāsmi
velitāsvaḥ
velitāsmaḥ
Second
velitāsi
velitāsthaḥ
velitāstha
Third
velitā
velitārau
velitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vivela
viviliva
vivilima
Second
vivelitha
vivilathuḥ
vivila
Third
vivela
vivilatuḥ
viviluḥ
Middle
Singular
Dual
Plural
First
vivile
vivilivahe
vivilimahe
Second
viviliṣe
vivilāthe
vivilidhve
Third
vivile
vivilāte
vivilire
Benedictive
Active
Singular
Dual
Plural
First
vilyāsam
vilyāsva
vilyāsma
Second
vilyāḥ
vilyāstam
vilyāsta
Third
vilyāt
vilyāstām
vilyāsuḥ
Participles
Past Passive Participle
vilta
m.
n.
viltā
f.
Past Active Participle
viltavat
m.
n.
viltavatī
f.
Present Active Participle
vilat
m.
n.
vilantī
f.
Present Middle Participle
vilamāna
m.
n.
vilamānā
f.
Present Passive Participle
vilyamāna
m.
n.
vilyamānā
f.
Future Active Participle
veliṣyat
m.
n.
veliṣyantī
f.
Future Middle Participle
veliṣyamāṇa
m.
n.
veliṣyamāṇā
f.
Future Passive Participle
velitavya
m.
n.
velitavyā
f.
Future Passive Participle
velya
m.
n.
velyā
f.
Future Passive Participle
velanīya
m.
n.
velanīyā
f.
Perfect Active Participle
vivilvas
m.
n.
viviluṣī
f.
Perfect Middle Participle
vivilāna
m.
n.
vivilānā
f.
Indeclinable forms
Infinitive
velitum
Absolutive
viltvā
Absolutive
-vilya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024