Declension table of ?veliṣyat

Deva

NeuterSingularDualPlural
Nominativeveliṣyat veliṣyantī veliṣyatī veliṣyanti
Vocativeveliṣyat veliṣyantī veliṣyatī veliṣyanti
Accusativeveliṣyat veliṣyantī veliṣyatī veliṣyanti
Instrumentalveliṣyatā veliṣyadbhyām veliṣyadbhiḥ
Dativeveliṣyate veliṣyadbhyām veliṣyadbhyaḥ
Ablativeveliṣyataḥ veliṣyadbhyām veliṣyadbhyaḥ
Genitiveveliṣyataḥ veliṣyatoḥ veliṣyatām
Locativeveliṣyati veliṣyatoḥ veliṣyatsu

Adverb -veliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria