Declension table of ?vivilvas

Deva

MasculineSingularDualPlural
Nominativevivilvān vivilvāṃsau vivilvāṃsaḥ
Vocativevivilvan vivilvāṃsau vivilvāṃsaḥ
Accusativevivilvāṃsam vivilvāṃsau viviluṣaḥ
Instrumentalviviluṣā vivilvadbhyām vivilvadbhiḥ
Dativeviviluṣe vivilvadbhyām vivilvadbhyaḥ
Ablativeviviluṣaḥ vivilvadbhyām vivilvadbhyaḥ
Genitiveviviluṣaḥ viviluṣoḥ viviluṣām
Locativeviviluṣi viviluṣoḥ vivilvatsu

Compound vivilvat -

Adverb -vivilvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria