Declension table of ?veliṣyantī

Deva

FeminineSingularDualPlural
Nominativeveliṣyantī veliṣyantyau veliṣyantyaḥ
Vocativeveliṣyanti veliṣyantyau veliṣyantyaḥ
Accusativeveliṣyantīm veliṣyantyau veliṣyantīḥ
Instrumentalveliṣyantyā veliṣyantībhyām veliṣyantībhiḥ
Dativeveliṣyantyai veliṣyantībhyām veliṣyantībhyaḥ
Ablativeveliṣyantyāḥ veliṣyantībhyām veliṣyantībhyaḥ
Genitiveveliṣyantyāḥ veliṣyantyoḥ veliṣyantīnām
Locativeveliṣyantyām veliṣyantyoḥ veliṣyantīṣu

Compound veliṣyanti - veliṣyantī -

Adverb -veliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria