Declension table of ?vilantī

Deva

FeminineSingularDualPlural
Nominativevilantī vilantyau vilantyaḥ
Vocativevilanti vilantyau vilantyaḥ
Accusativevilantīm vilantyau vilantīḥ
Instrumentalvilantyā vilantībhyām vilantībhiḥ
Dativevilantyai vilantībhyām vilantībhyaḥ
Ablativevilantyāḥ vilantībhyām vilantībhyaḥ
Genitivevilantyāḥ vilantyoḥ vilantīnām
Locativevilantyām vilantyoḥ vilantīṣu

Compound vilanti - vilantī -

Adverb -vilanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria