Declension table of ?velitavya

Deva

MasculineSingularDualPlural
Nominativevelitavyaḥ velitavyau velitavyāḥ
Vocativevelitavya velitavyau velitavyāḥ
Accusativevelitavyam velitavyau velitavyān
Instrumentalvelitavyena velitavyābhyām velitavyaiḥ velitavyebhiḥ
Dativevelitavyāya velitavyābhyām velitavyebhyaḥ
Ablativevelitavyāt velitavyābhyām velitavyebhyaḥ
Genitivevelitavyasya velitavyayoḥ velitavyānām
Locativevelitavye velitavyayoḥ velitavyeṣu

Compound velitavya -

Adverb -velitavyam -velitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria