Declension table of ?vivilāna

Deva

NeuterSingularDualPlural
Nominativevivilānam vivilāne vivilānāni
Vocativevivilāna vivilāne vivilānāni
Accusativevivilānam vivilāne vivilānāni
Instrumentalvivilānena vivilānābhyām vivilānaiḥ
Dativevivilānāya vivilānābhyām vivilānebhyaḥ
Ablativevivilānāt vivilānābhyām vivilānebhyaḥ
Genitivevivilānasya vivilānayoḥ vivilānānām
Locativevivilāne vivilānayoḥ vivilāneṣu

Compound vivilāna -

Adverb -vivilānam -vivilānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria