Declension table of ?velanīya

Deva

MasculineSingularDualPlural
Nominativevelanīyaḥ velanīyau velanīyāḥ
Vocativevelanīya velanīyau velanīyāḥ
Accusativevelanīyam velanīyau velanīyān
Instrumentalvelanīyena velanīyābhyām velanīyaiḥ velanīyebhiḥ
Dativevelanīyāya velanīyābhyām velanīyebhyaḥ
Ablativevelanīyāt velanīyābhyām velanīyebhyaḥ
Genitivevelanīyasya velanīyayoḥ velanīyānām
Locativevelanīye velanīyayoḥ velanīyeṣu

Compound velanīya -

Adverb -velanīyam -velanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria