Declension table of ?viltavat

Deva

MasculineSingularDualPlural
Nominativeviltavān viltavantau viltavantaḥ
Vocativeviltavan viltavantau viltavantaḥ
Accusativeviltavantam viltavantau viltavataḥ
Instrumentalviltavatā viltavadbhyām viltavadbhiḥ
Dativeviltavate viltavadbhyām viltavadbhyaḥ
Ablativeviltavataḥ viltavadbhyām viltavadbhyaḥ
Genitiveviltavataḥ viltavatoḥ viltavatām
Locativeviltavati viltavatoḥ viltavatsu

Compound viltavat -

Adverb -viltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria