Declension table of ?velanīya

Deva

NeuterSingularDualPlural
Nominativevelanīyam velanīye velanīyāni
Vocativevelanīya velanīye velanīyāni
Accusativevelanīyam velanīye velanīyāni
Instrumentalvelanīyena velanīyābhyām velanīyaiḥ
Dativevelanīyāya velanīyābhyām velanīyebhyaḥ
Ablativevelanīyāt velanīyābhyām velanīyebhyaḥ
Genitivevelanīyasya velanīyayoḥ velanīyānām
Locativevelanīye velanīyayoḥ velanīyeṣu

Compound velanīya -

Adverb -velanīyam -velanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria