Conjugation tables of ?vas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvasayāmi vasayāvaḥ vasayāmaḥ
Secondvasayasi vasayathaḥ vasayatha
Thirdvasayati vasayataḥ vasayanti


MiddleSingularDualPlural
Firstvasaye vasayāvahe vasayāmahe
Secondvasayase vasayethe vasayadhve
Thirdvasayate vasayete vasayante


PassiveSingularDualPlural
Firstvasye vasyāvahe vasyāmahe
Secondvasyase vasyethe vasyadhve
Thirdvasyate vasyete vasyante


Imperfect

ActiveSingularDualPlural
Firstavasayam avasayāva avasayāma
Secondavasayaḥ avasayatam avasayata
Thirdavasayat avasayatām avasayan


MiddleSingularDualPlural
Firstavasaye avasayāvahi avasayāmahi
Secondavasayathāḥ avasayethām avasayadhvam
Thirdavasayata avasayetām avasayanta


PassiveSingularDualPlural
Firstavasye avasyāvahi avasyāmahi
Secondavasyathāḥ avasyethām avasyadhvam
Thirdavasyata avasyetām avasyanta


Optative

ActiveSingularDualPlural
Firstvasayeyam vasayeva vasayema
Secondvasayeḥ vasayetam vasayeta
Thirdvasayet vasayetām vasayeyuḥ


MiddleSingularDualPlural
Firstvasayeya vasayevahi vasayemahi
Secondvasayethāḥ vasayeyāthām vasayedhvam
Thirdvasayeta vasayeyātām vasayeran


PassiveSingularDualPlural
Firstvasyeya vasyevahi vasyemahi
Secondvasyethāḥ vasyeyāthām vasyedhvam
Thirdvasyeta vasyeyātām vasyeran


Imperative

ActiveSingularDualPlural
Firstvasayāni vasayāva vasayāma
Secondvasaya vasayatam vasayata
Thirdvasayatu vasayatām vasayantu


MiddleSingularDualPlural
Firstvasayai vasayāvahai vasayāmahai
Secondvasayasva vasayethām vasayadhvam
Thirdvasayatām vasayetām vasayantām


PassiveSingularDualPlural
Firstvasyai vasyāvahai vasyāmahai
Secondvasyasva vasyethām vasyadhvam
Thirdvasyatām vasyetām vasyantām


Future

ActiveSingularDualPlural
Firstvasayiṣyāmi vasayiṣyāvaḥ vasayiṣyāmaḥ
Secondvasayiṣyasi vasayiṣyathaḥ vasayiṣyatha
Thirdvasayiṣyati vasayiṣyataḥ vasayiṣyanti


MiddleSingularDualPlural
Firstvasayiṣye vasayiṣyāvahe vasayiṣyāmahe
Secondvasayiṣyase vasayiṣyethe vasayiṣyadhve
Thirdvasayiṣyate vasayiṣyete vasayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvasayitāsmi vasayitāsvaḥ vasayitāsmaḥ
Secondvasayitāsi vasayitāsthaḥ vasayitāstha
Thirdvasayitā vasayitārau vasayitāraḥ

Participles

Past Passive Participle
vasita m. n. vasitā f.

Past Active Participle
vasitavat m. n. vasitavatī f.

Present Active Participle
vasayat m. n. vasayantī f.

Present Middle Participle
vasayamāna m. n. vasayamānā f.

Present Passive Participle
vasyamāna m. n. vasyamānā f.

Future Active Participle
vasayiṣyat m. n. vasayiṣyantī f.

Future Middle Participle
vasayiṣyamāṇa m. n. vasayiṣyamāṇā f.

Future Passive Participle
vasayitavya m. n. vasayitavyā f.

Future Passive Participle
vasya m. n. vasyā f.

Future Passive Participle
vasanīya m. n. vasanīyā f.

Indeclinable forms

Infinitive
vasayitum

Absolutive
vasayitvā

Absolutive
-vasayya

Periphrastic Perfect
vasayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria