तिङन्तावली ?वस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवसयति वसयतः वसयन्ति
मध्यमवसयसि वसयथः वसयथ
उत्तमवसयामि वसयावः वसयामः


आत्मनेपदेएकद्विबहु
प्रथमवसयते वसयेते वसयन्ते
मध्यमवसयसे वसयेथे वसयध्वे
उत्तमवसये वसयावहे वसयामहे


कर्मणिएकद्विबहु
प्रथमवस्यते वस्येते वस्यन्ते
मध्यमवस्यसे वस्येथे वस्यध्वे
उत्तमवस्ये वस्यावहे वस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवसयत् अवसयताम् अवसयन्
मध्यमअवसयः अवसयतम् अवसयत
उत्तमअवसयम् अवसयाव अवसयाम


आत्मनेपदेएकद्विबहु
प्रथमअवसयत अवसयेताम् अवसयन्त
मध्यमअवसयथाः अवसयेथाम् अवसयध्वम्
उत्तमअवसये अवसयावहि अवसयामहि


कर्मणिएकद्विबहु
प्रथमअवस्यत अवस्येताम् अवस्यन्त
मध्यमअवस्यथाः अवस्येथाम् अवस्यध्वम्
उत्तमअवस्ये अवस्यावहि अवस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवसयेत् वसयेताम् वसयेयुः
मध्यमवसयेः वसयेतम् वसयेत
उत्तमवसयेयम् वसयेव वसयेम


आत्मनेपदेएकद्विबहु
प्रथमवसयेत वसयेयाताम् वसयेरन्
मध्यमवसयेथाः वसयेयाथाम् वसयेध्वम्
उत्तमवसयेय वसयेवहि वसयेमहि


कर्मणिएकद्विबहु
प्रथमवस्येत वस्येयाताम् वस्येरन्
मध्यमवस्येथाः वस्येयाथाम् वस्येध्वम्
उत्तमवस्येय वस्येवहि वस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवसयतु वसयताम् वसयन्तु
मध्यमवसय वसयतम् वसयत
उत्तमवसयानि वसयाव वसयाम


आत्मनेपदेएकद्विबहु
प्रथमवसयताम् वसयेताम् वसयन्ताम्
मध्यमवसयस्व वसयेथाम् वसयध्वम्
उत्तमवसयै वसयावहै वसयामहै


कर्मणिएकद्विबहु
प्रथमवस्यताम् वस्येताम् वस्यन्ताम्
मध्यमवस्यस्व वस्येथाम् वस्यध्वम्
उत्तमवस्यै वस्यावहै वस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवसयिष्यति वसयिष्यतः वसयिष्यन्ति
मध्यमवसयिष्यसि वसयिष्यथः वसयिष्यथ
उत्तमवसयिष्यामि वसयिष्यावः वसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवसयिष्यते वसयिष्येते वसयिष्यन्ते
मध्यमवसयिष्यसे वसयिष्येथे वसयिष्यध्वे
उत्तमवसयिष्ये वसयिष्यावहे वसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवसयिता वसयितारौ वसयितारः
मध्यमवसयितासि वसयितास्थः वसयितास्थ
उत्तमवसयितास्मि वसयितास्वः वसयितास्मः

कृदन्त

क्त
वसित m. n. वसिता f.

क्तवतु
वसितवत् m. n. वसितवती f.

शतृ
वसयत् m. n. वसयन्ती f.

शानच्
वसयमान m. n. वसयमाना f.

शानच् कर्मणि
वस्यमान m. n. वस्यमाना f.

लुडादेश पर
वसयिष्यत् m. n. वसयिष्यन्ती f.

लुडादेश आत्म
वसयिष्यमाण m. n. वसयिष्यमाणा f.

तव्य
वसयितव्य m. n. वसयितव्या f.

यत्
वस्य m. n. वस्या f.

अनीयर्
वसनीय m. n. वसनीया f.

अव्यय

तुमुन्
वसयितुम्

क्त्वा
वसयित्वा

ल्यप्
॰वसय्य

लिट्
वसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria