Declension table of ?vasayat

Deva

MasculineSingularDualPlural
Nominativevasayan vasayantau vasayantaḥ
Vocativevasayan vasayantau vasayantaḥ
Accusativevasayantam vasayantau vasayataḥ
Instrumentalvasayatā vasayadbhyām vasayadbhiḥ
Dativevasayate vasayadbhyām vasayadbhyaḥ
Ablativevasayataḥ vasayadbhyām vasayadbhyaḥ
Genitivevasayataḥ vasayatoḥ vasayatām
Locativevasayati vasayatoḥ vasayatsu

Compound vasayat -

Adverb -vasayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria