Declension table of ?vasayiṣyat

Deva

NeuterSingularDualPlural
Nominativevasayiṣyat vasayiṣyantī vasayiṣyatī vasayiṣyanti
Vocativevasayiṣyat vasayiṣyantī vasayiṣyatī vasayiṣyanti
Accusativevasayiṣyat vasayiṣyantī vasayiṣyatī vasayiṣyanti
Instrumentalvasayiṣyatā vasayiṣyadbhyām vasayiṣyadbhiḥ
Dativevasayiṣyate vasayiṣyadbhyām vasayiṣyadbhyaḥ
Ablativevasayiṣyataḥ vasayiṣyadbhyām vasayiṣyadbhyaḥ
Genitivevasayiṣyataḥ vasayiṣyatoḥ vasayiṣyatām
Locativevasayiṣyati vasayiṣyatoḥ vasayiṣyatsu

Adverb -vasayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria