Declension table of ?vasyamāna

Deva

NeuterSingularDualPlural
Nominativevasyamānam vasyamāne vasyamānāni
Vocativevasyamāna vasyamāne vasyamānāni
Accusativevasyamānam vasyamāne vasyamānāni
Instrumentalvasyamānena vasyamānābhyām vasyamānaiḥ
Dativevasyamānāya vasyamānābhyām vasyamānebhyaḥ
Ablativevasyamānāt vasyamānābhyām vasyamānebhyaḥ
Genitivevasyamānasya vasyamānayoḥ vasyamānānām
Locativevasyamāne vasyamānayoḥ vasyamāneṣu

Compound vasyamāna -

Adverb -vasyamānam -vasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria