Declension table of ?vasayamāna

Deva

NeuterSingularDualPlural
Nominativevasayamānam vasayamāne vasayamānāni
Vocativevasayamāna vasayamāne vasayamānāni
Accusativevasayamānam vasayamāne vasayamānāni
Instrumentalvasayamānena vasayamānābhyām vasayamānaiḥ
Dativevasayamānāya vasayamānābhyām vasayamānebhyaḥ
Ablativevasayamānāt vasayamānābhyām vasayamānebhyaḥ
Genitivevasayamānasya vasayamānayoḥ vasayamānānām
Locativevasayamāne vasayamānayoḥ vasayamāneṣu

Compound vasayamāna -

Adverb -vasayamānam -vasayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria