Declension table of ?vasayantī

Deva

FeminineSingularDualPlural
Nominativevasayantī vasayantyau vasayantyaḥ
Vocativevasayanti vasayantyau vasayantyaḥ
Accusativevasayantīm vasayantyau vasayantīḥ
Instrumentalvasayantyā vasayantībhyām vasayantībhiḥ
Dativevasayantyai vasayantībhyām vasayantībhyaḥ
Ablativevasayantyāḥ vasayantībhyām vasayantībhyaḥ
Genitivevasayantyāḥ vasayantyoḥ vasayantīnām
Locativevasayantyām vasayantyoḥ vasayantīṣu

Compound vasayanti - vasayantī -

Adverb -vasayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria