Declension table of ?vasayitavya

Deva

MasculineSingularDualPlural
Nominativevasayitavyaḥ vasayitavyau vasayitavyāḥ
Vocativevasayitavya vasayitavyau vasayitavyāḥ
Accusativevasayitavyam vasayitavyau vasayitavyān
Instrumentalvasayitavyena vasayitavyābhyām vasayitavyaiḥ vasayitavyebhiḥ
Dativevasayitavyāya vasayitavyābhyām vasayitavyebhyaḥ
Ablativevasayitavyāt vasayitavyābhyām vasayitavyebhyaḥ
Genitivevasayitavyasya vasayitavyayoḥ vasayitavyānām
Locativevasayitavye vasayitavyayoḥ vasayitavyeṣu

Compound vasayitavya -

Adverb -vasayitavyam -vasayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria