Declension table of ?vasayat

Deva

NeuterSingularDualPlural
Nominativevasayat vasayantī vasayatī vasayanti
Vocativevasayat vasayantī vasayatī vasayanti
Accusativevasayat vasayantī vasayatī vasayanti
Instrumentalvasayatā vasayadbhyām vasayadbhiḥ
Dativevasayate vasayadbhyām vasayadbhyaḥ
Ablativevasayataḥ vasayadbhyām vasayadbhyaḥ
Genitivevasayataḥ vasayatoḥ vasayatām
Locativevasayati vasayatoḥ vasayatsu

Adverb -vasayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria