Declension table of ?vasayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevasayiṣyamāṇā vasayiṣyamāṇe vasayiṣyamāṇāḥ
Vocativevasayiṣyamāṇe vasayiṣyamāṇe vasayiṣyamāṇāḥ
Accusativevasayiṣyamāṇām vasayiṣyamāṇe vasayiṣyamāṇāḥ
Instrumentalvasayiṣyamāṇayā vasayiṣyamāṇābhyām vasayiṣyamāṇābhiḥ
Dativevasayiṣyamāṇāyai vasayiṣyamāṇābhyām vasayiṣyamāṇābhyaḥ
Ablativevasayiṣyamāṇāyāḥ vasayiṣyamāṇābhyām vasayiṣyamāṇābhyaḥ
Genitivevasayiṣyamāṇāyāḥ vasayiṣyamāṇayoḥ vasayiṣyamāṇānām
Locativevasayiṣyamāṇāyām vasayiṣyamāṇayoḥ vasayiṣyamāṇāsu

Adverb -vasayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria