Conjugation tables of van

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvanomi vanvaḥ vanuvaḥ vanmaḥ vanumaḥ
Secondvanoṣi vanuthaḥ vanutha
Thirdvanoti vanutaḥ vanvanti


MiddleSingularDualPlural
Firstvanve vanvahe vanuvahe vanmahe vanumahe
Secondvanuṣe vanvāthe vanudhve
Thirdvanute vanvāte vanvate


PassiveSingularDualPlural
Firstvanye vanyāvahe vanyāmahe
Secondvanyase vanyethe vanyadhve
Thirdvanyate vanyete vanyante


Imperfect

ActiveSingularDualPlural
Firstavanavam avanva avanuva avanma avanuma
Secondavanoḥ avanutam avanuta
Thirdavanot avanutām avanvan


MiddleSingularDualPlural
Firstavanvi avanvahi avanuvahi avanmahi avanumahi
Secondavanuthāḥ avanvāthām avanudhvam
Thirdavanuta avanvātām avanvata


PassiveSingularDualPlural
Firstavanye avanyāvahi avanyāmahi
Secondavanyathāḥ avanyethām avanyadhvam
Thirdavanyata avanyetām avanyanta


Optative

ActiveSingularDualPlural
Firstvanuyām vanuyāva vanuyāma
Secondvanuyāḥ vanuyātam vanuyāta
Thirdvanuyāt vanuyātām vanuyuḥ


MiddleSingularDualPlural
Firstvanvīya vanvīvahi vanvīmahi
Secondvanvīthāḥ vanvīyāthām vanvīdhvam
Thirdvanvīta vanvīyātām vanvīran


PassiveSingularDualPlural
Firstvanyeya vanyevahi vanyemahi
Secondvanyethāḥ vanyeyāthām vanyedhvam
Thirdvanyeta vanyeyātām vanyeran


Imperative

ActiveSingularDualPlural
Firstvanavāni vanavāva vanavāma
Secondvanu vanutam vanuta
Thirdvanotu vanutām vanvantu


MiddleSingularDualPlural
Firstvanavai vanavāvahai vanavāmahai
Secondvanuṣva vanvāthām vanudhvam
Thirdvanutām vanvātām vanvatām


PassiveSingularDualPlural
Firstvanyai vanyāvahai vanyāmahai
Secondvanyasva vanyethām vanyadhvam
Thirdvanyatām vanyetām vanyantām


Future

ActiveSingularDualPlural
Firstvaniṣyāmi vaniṣyāvaḥ vaniṣyāmaḥ
Secondvaniṣyasi vaniṣyathaḥ vaniṣyatha
Thirdvaniṣyati vaniṣyataḥ vaniṣyanti


MiddleSingularDualPlural
Firstvaniṣye vaniṣyāvahe vaniṣyāmahe
Secondvaniṣyase vaniṣyethe vaniṣyadhve
Thirdvaniṣyate vaniṣyete vaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvanitāsmi vanitāsvaḥ vanitāsmaḥ
Secondvanitāsi vanitāsthaḥ vanitāstha
Thirdvanitā vanitārau vanitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāna vavana veniva venima
Secondvenitha vavantha venathuḥ vena
Thirdvavāna venatuḥ venuḥ


MiddleSingularDualPlural
Firstvene venivahe venimahe
Secondveniṣe venāthe venidhve
Thirdvene venāte venire


Benedictive

ActiveSingularDualPlural
Firstvanyāsam vanyāsva vanyāsma
Secondvanyāḥ vanyāstam vanyāsta
Thirdvanyāt vanyāstām vanyāsuḥ

Participles

Past Passive Participle
vanita m. n. vanitā f.

Past Active Participle
vanitavat m. n. vanitavatī f.

Present Active Participle
vanvat m. n. vanvatī f.

Present Middle Participle
vanvāna m. n. vanvānā f.

Present Passive Participle
vanyamāna m. n. vanyamānā f.

Future Active Participle
vaniṣyat m. n. vaniṣyantī f.

Future Middle Participle
vaniṣyamāṇa m. n. vaniṣyamāṇā f.

Future Passive Participle
vanitavya m. n. vanitavyā f.

Future Passive Participle
vānya m. n. vānyā f.

Future Passive Participle
vananīya m. n. vananīyā f.

Perfect Active Participle
venivas m. n. venuṣī f.

Perfect Middle Participle
venāna m. n. venānā f.

Indeclinable forms

Infinitive
vanitum

Absolutive
vanitvā

Absolutive
-vanya

Absolutive
-vatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria