Declension table of ?venānā

Deva

FeminineSingularDualPlural
Nominativevenānā venāne venānāḥ
Vocativevenāne venāne venānāḥ
Accusativevenānām venāne venānāḥ
Instrumentalvenānayā venānābhyām venānābhiḥ
Dativevenānāyai venānābhyām venānābhyaḥ
Ablativevenānāyāḥ venānābhyām venānābhyaḥ
Genitivevenānāyāḥ venānayoḥ venānānām
Locativevenānāyām venānayoḥ venānāsu

Adverb -venānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria