Declension table of ?vaniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaniṣyamāṇam vaniṣyamāṇe vaniṣyamāṇāni
Vocativevaniṣyamāṇa vaniṣyamāṇe vaniṣyamāṇāni
Accusativevaniṣyamāṇam vaniṣyamāṇe vaniṣyamāṇāni
Instrumentalvaniṣyamāṇena vaniṣyamāṇābhyām vaniṣyamāṇaiḥ
Dativevaniṣyamāṇāya vaniṣyamāṇābhyām vaniṣyamāṇebhyaḥ
Ablativevaniṣyamāṇāt vaniṣyamāṇābhyām vaniṣyamāṇebhyaḥ
Genitivevaniṣyamāṇasya vaniṣyamāṇayoḥ vaniṣyamāṇānām
Locativevaniṣyamāṇe vaniṣyamāṇayoḥ vaniṣyamāṇeṣu

Compound vaniṣyamāṇa -

Adverb -vaniṣyamāṇam -vaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria