Declension table of vanita

Deva

MasculineSingularDualPlural
Nominativevanitaḥ vanitau vanitāḥ
Vocativevanita vanitau vanitāḥ
Accusativevanitam vanitau vanitān
Instrumentalvanitena vanitābhyām vanitaiḥ vanitebhiḥ
Dativevanitāya vanitābhyām vanitebhyaḥ
Ablativevanitāt vanitābhyām vanitebhyaḥ
Genitivevanitasya vanitayoḥ vanitānām
Locativevanite vanitayoḥ vaniteṣu

Compound vanita -

Adverb -vanitam -vanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria