Declension table of ?vanvat

Deva

MasculineSingularDualPlural
Nominativevanvan vanvantau vanvantaḥ
Vocativevanvan vanvantau vanvantaḥ
Accusativevanvantam vanvantau vanvataḥ
Instrumentalvanvatā vanvadbhyām vanvadbhiḥ
Dativevanvate vanvadbhyām vanvadbhyaḥ
Ablativevanvataḥ vanvadbhyām vanvadbhyaḥ
Genitivevanvataḥ vanvatoḥ vanvatām
Locativevanvati vanvatoḥ vanvatsu

Compound vanvat -

Adverb -vanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria