Declension table of ?vaniṣyat

Deva

MasculineSingularDualPlural
Nominativevaniṣyan vaniṣyantau vaniṣyantaḥ
Vocativevaniṣyan vaniṣyantau vaniṣyantaḥ
Accusativevaniṣyantam vaniṣyantau vaniṣyataḥ
Instrumentalvaniṣyatā vaniṣyadbhyām vaniṣyadbhiḥ
Dativevaniṣyate vaniṣyadbhyām vaniṣyadbhyaḥ
Ablativevaniṣyataḥ vaniṣyadbhyām vaniṣyadbhyaḥ
Genitivevaniṣyataḥ vaniṣyatoḥ vaniṣyatām
Locativevaniṣyati vaniṣyatoḥ vaniṣyatsu

Compound vaniṣyat -

Adverb -vaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria