Declension table of ?vanitavat

Deva

MasculineSingularDualPlural
Nominativevanitavān vanitavantau vanitavantaḥ
Vocativevanitavan vanitavantau vanitavantaḥ
Accusativevanitavantam vanitavantau vanitavataḥ
Instrumentalvanitavatā vanitavadbhyām vanitavadbhiḥ
Dativevanitavate vanitavadbhyām vanitavadbhyaḥ
Ablativevanitavataḥ vanitavadbhyām vanitavadbhyaḥ
Genitivevanitavataḥ vanitavatoḥ vanitavatām
Locativevanitavati vanitavatoḥ vanitavatsu

Compound vanitavat -

Adverb -vanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria