Declension table of ?vanvānā

Deva

FeminineSingularDualPlural
Nominativevanvānā vanvāne vanvānāḥ
Vocativevanvāne vanvāne vanvānāḥ
Accusativevanvānām vanvāne vanvānāḥ
Instrumentalvanvānayā vanvānābhyām vanvānābhiḥ
Dativevanvānāyai vanvānābhyām vanvānābhyaḥ
Ablativevanvānāyāḥ vanvānābhyām vanvānābhyaḥ
Genitivevanvānāyāḥ vanvānayoḥ vanvānānām
Locativevanvānāyām vanvānayoḥ vanvānāsu

Adverb -vanvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria