Declension table of ?vanitavatī

Deva

FeminineSingularDualPlural
Nominativevanitavatī vanitavatyau vanitavatyaḥ
Vocativevanitavati vanitavatyau vanitavatyaḥ
Accusativevanitavatīm vanitavatyau vanitavatīḥ
Instrumentalvanitavatyā vanitavatībhyām vanitavatībhiḥ
Dativevanitavatyai vanitavatībhyām vanitavatībhyaḥ
Ablativevanitavatyāḥ vanitavatībhyām vanitavatībhyaḥ
Genitivevanitavatyāḥ vanitavatyoḥ vanitavatīnām
Locativevanitavatyām vanitavatyoḥ vanitavatīṣu

Compound vanitavati - vanitavatī -

Adverb -vanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria